Declension table of vedajñāna

Deva

MasculineSingularDualPlural
Nominativevedajñānaḥ vedajñānau vedajñānāḥ
Vocativevedajñāna vedajñānau vedajñānāḥ
Accusativevedajñānam vedajñānau vedajñānān
Instrumentalvedajñānena vedajñānābhyām vedajñānaiḥ vedajñānebhiḥ
Dativevedajñānāya vedajñānābhyām vedajñānebhyaḥ
Ablativevedajñānāt vedajñānābhyām vedajñānebhyaḥ
Genitivevedajñānasya vedajñānayoḥ vedajñānānām
Locativevedajñāne vedajñānayoḥ vedajñāneṣu

Compound vedajñāna -

Adverb -vedajñānam -vedajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria