सुबन्तावली ?वेददला

Roma

स्त्रीएकद्विबहु
प्रथमावेददला वेददले वेददलाः
सम्बोधनम्वेददले वेददले वेददलाः
द्वितीयावेददलाम् वेददले वेददलाः
तृतीयावेददलया वेददलाभ्याम् वेददलाभिः
चतुर्थीवेददलायै वेददलाभ्याम् वेददलाभ्यः
पञ्चमीवेददलायाः वेददलाभ्याम् वेददलाभ्यः
षष्ठीवेददलायाः वेददलयोः वेददलानाम्
सप्तमीवेददलायाम् वेददलयोः वेददलासु

अव्यय ॰वेददलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria