Declension table of ?vedabhraṣṭā

Deva

FeminineSingularDualPlural
Nominativevedabhraṣṭā vedabhraṣṭe vedabhraṣṭāḥ
Vocativevedabhraṣṭe vedabhraṣṭe vedabhraṣṭāḥ
Accusativevedabhraṣṭām vedabhraṣṭe vedabhraṣṭāḥ
Instrumentalvedabhraṣṭayā vedabhraṣṭābhyām vedabhraṣṭābhiḥ
Dativevedabhraṣṭāyai vedabhraṣṭābhyām vedabhraṣṭābhyaḥ
Ablativevedabhraṣṭāyāḥ vedabhraṣṭābhyām vedabhraṣṭābhyaḥ
Genitivevedabhraṣṭāyāḥ vedabhraṣṭayoḥ vedabhraṣṭānām
Locativevedabhraṣṭāyām vedabhraṣṭayoḥ vedabhraṣṭāsu

Adverb -vedabhraṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria