सुबन्तावली ?वेदार्थतत्त्वनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमावेदार्थतत्त्वनिर्णयः वेदार्थतत्त्वनिर्णयौ वेदार्थतत्त्वनिर्णयाः
सम्बोधनम्वेदार्थतत्त्वनिर्णय वेदार्थतत्त्वनिर्णयौ वेदार्थतत्त्वनिर्णयाः
द्वितीयावेदार्थतत्त्वनिर्णयम् वेदार्थतत्त्वनिर्णयौ वेदार्थतत्त्वनिर्णयान्
तृतीयावेदार्थतत्त्वनिर्णयेन वेदार्थतत्त्वनिर्णयाभ्याम् वेदार्थतत्त्वनिर्णयैः वेदार्थतत्त्वनिर्णयेभिः
चतुर्थीवेदार्थतत्त्वनिर्णयाय वेदार्थतत्त्वनिर्णयाभ्याम् वेदार्थतत्त्वनिर्णयेभ्यः
पञ्चमीवेदार्थतत्त्वनिर्णयात् वेदार्थतत्त्वनिर्णयाभ्याम् वेदार्थतत्त्वनिर्णयेभ्यः
षष्ठीवेदार्थतत्त्वनिर्णयस्य वेदार्थतत्त्वनिर्णययोः वेदार्थतत्त्वनिर्णयानाम्
सप्तमीवेदार्थतत्त्वनिर्णये वेदार्थतत्त्वनिर्णययोः वेदार्थतत्त्वनिर्णयेषु

समास वेदार्थतत्त्वनिर्णय

अव्यय ॰वेदार्थतत्त्वनिर्णयम् ॰वेदार्थतत्त्वनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria