सुबन्तावली ?वेदार्थरत्न

Roma

नपुंसकम्एकद्विबहु
प्रथमावेदार्थरत्नम् वेदार्थरत्ने वेदार्थरत्नानि
सम्बोधनम्वेदार्थरत्न वेदार्थरत्ने वेदार्थरत्नानि
द्वितीयावेदार्थरत्नम् वेदार्थरत्ने वेदार्थरत्नानि
तृतीयावेदार्थरत्नेन वेदार्थरत्नाभ्याम् वेदार्थरत्नैः
चतुर्थीवेदार्थरत्नाय वेदार्थरत्नाभ्याम् वेदार्थरत्नेभ्यः
पञ्चमीवेदार्थरत्नात् वेदार्थरत्नाभ्याम् वेदार्थरत्नेभ्यः
षष्ठीवेदार्थरत्नस्य वेदार्थरत्नयोः वेदार्थरत्नानाम्
सप्तमीवेदार्थरत्ने वेदार्थरत्नयोः वेदार्थरत्नेषु

समास वेदार्थरत्न

अव्यय ॰वेदार्थरत्नम् ॰वेदार्थरत्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria