सुबन्तावली ?वेदानुस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमावेदानुस्मृतिः वेदानुस्मृती वेदानुस्मृतयः
सम्बोधनम्वेदानुस्मृते वेदानुस्मृती वेदानुस्मृतयः
द्वितीयावेदानुस्मृतिम् वेदानुस्मृती वेदानुस्मृतीः
तृतीयावेदानुस्मृत्या वेदानुस्मृतिभ्याम् वेदानुस्मृतिभिः
चतुर्थीवेदानुस्मृत्यै वेदानुस्मृतये वेदानुस्मृतिभ्याम् वेदानुस्मृतिभ्यः
पञ्चमीवेदानुस्मृत्याः वेदानुस्मृतेः वेदानुस्मृतिभ्याम् वेदानुस्मृतिभ्यः
षष्ठीवेदानुस्मृत्याः वेदानुस्मृतेः वेदानुस्मृत्योः वेदानुस्मृतीनाम्
सप्तमीवेदानुस्मृत्याम् वेदानुस्मृतौ वेदानुस्मृत्योः वेदानुस्मृतिषु

समास वेदानुस्मृति

अव्यय ॰वेदानुस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria