सुबन्तावली ?वेदान्तिमहादेव

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तिमहादेवः वेदान्तिमहादेवौ वेदान्तिमहादेवाः
सम्बोधनम्वेदान्तिमहादेव वेदान्तिमहादेवौ वेदान्तिमहादेवाः
द्वितीयावेदान्तिमहादेवम् वेदान्तिमहादेवौ वेदान्तिमहादेवान्
तृतीयावेदान्तिमहादेवेन वेदान्तिमहादेवाभ्याम् वेदान्तिमहादेवैः वेदान्तिमहादेवेभिः
चतुर्थीवेदान्तिमहादेवाय वेदान्तिमहादेवाभ्याम् वेदान्तिमहादेवेभ्यः
पञ्चमीवेदान्तिमहादेवात् वेदान्तिमहादेवाभ्याम् वेदान्तिमहादेवेभ्यः
षष्ठीवेदान्तिमहादेवस्य वेदान्तिमहादेवयोः वेदान्तिमहादेवानाम्
सप्तमीवेदान्तिमहादेवे वेदान्तिमहादेवयोः वेदान्तिमहादेवेषु

समास वेदान्तिमहादेव

अव्यय ॰वेदान्तिमहादेवम् ॰वेदान्तिमहादेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria