सुबन्तावली ?वेदान्तिब्रुव

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तिब्रुवः वेदान्तिब्रुवौ वेदान्तिब्रुवाः
सम्बोधनम्वेदान्तिब्रुव वेदान्तिब्रुवौ वेदान्तिब्रुवाः
द्वितीयावेदान्तिब्रुवम् वेदान्तिब्रुवौ वेदान्तिब्रुवान्
तृतीयावेदान्तिब्रुवेण वेदान्तिब्रुवाभ्याम् वेदान्तिब्रुवैः वेदान्तिब्रुवेभिः
चतुर्थीवेदान्तिब्रुवाय वेदान्तिब्रुवाभ्याम् वेदान्तिब्रुवेभ्यः
पञ्चमीवेदान्तिब्रुवात् वेदान्तिब्रुवाभ्याम् वेदान्तिब्रुवेभ्यः
षष्ठीवेदान्तिब्रुवस्य वेदान्तिब्रुवयोः वेदान्तिब्रुवाणाम्
सप्तमीवेदान्तिब्रुवे वेदान्तिब्रुवयोः वेदान्तिब्रुवेषु

समास वेदान्तिब्रुव

अव्यय ॰वेदान्तिब्रुवम् ॰वेदान्तिब्रुवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria