सुबन्तावली ?वेदान्तवादार्थ

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तवादार्थः वेदान्तवादार्थौ वेदान्तवादार्थाः
सम्बोधनम्वेदान्तवादार्थ वेदान्तवादार्थौ वेदान्तवादार्थाः
द्वितीयावेदान्तवादार्थम् वेदान्तवादार्थौ वेदान्तवादार्थान्
तृतीयावेदान्तवादार्थेन वेदान्तवादार्थाभ्याम् वेदान्तवादार्थैः वेदान्तवादार्थेभिः
चतुर्थीवेदान्तवादार्थाय वेदान्तवादार्थाभ्याम् वेदान्तवादार्थेभ्यः
पञ्चमीवेदान्तवादार्थात् वेदान्तवादार्थाभ्याम् वेदान्तवादार्थेभ्यः
षष्ठीवेदान्तवादार्थस्य वेदान्तवादार्थयोः वेदान्तवादार्थानाम्
सप्तमीवेदान्तवादार्थे वेदान्तवादार्थयोः वेदान्तवादार्थेषु

समास वेदान्तवादार्थ

अव्यय ॰वेदान्तवादार्थम् ॰वेदान्तवादार्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria