सुबन्तावली ?वेदान्तसूत्रमुक्तावली

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तसूत्रमुक्तावली वेदान्तसूत्रमुक्तावल्यौ वेदान्तसूत्रमुक्तावल्यः
सम्बोधनम्वेदान्तसूत्रमुक्तावलि वेदान्तसूत्रमुक्तावल्यौ वेदान्तसूत्रमुक्तावल्यः
द्वितीयावेदान्तसूत्रमुक्तावलीम् वेदान्तसूत्रमुक्तावल्यौ वेदान्तसूत्रमुक्तावलीः
तृतीयावेदान्तसूत्रमुक्तावल्या वेदान्तसूत्रमुक्तावलीभ्याम् वेदान्तसूत्रमुक्तावलीभिः
चतुर्थीवेदान्तसूत्रमुक्तावल्यै वेदान्तसूत्रमुक्तावलीभ्याम् वेदान्तसूत्रमुक्तावलीभ्यः
पञ्चमीवेदान्तसूत्रमुक्तावल्याः वेदान्तसूत्रमुक्तावलीभ्याम् वेदान्तसूत्रमुक्तावलीभ्यः
षष्ठीवेदान्तसूत्रमुक्तावल्याः वेदान्तसूत्रमुक्तावल्योः वेदान्तसूत्रमुक्तावलीनाम्
सप्तमीवेदान्तसूत्रमुक्तावल्याम् वेदान्तसूत्रमुक्तावल्योः वेदान्तसूत्रमुक्तावलीषु

समास वेदान्तसूत्रमुक्तावलि वेदान्तसूत्रमुक्तावली

अव्यय ॰वेदान्तसूत्रमुक्तावलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria