सुबन्तावली ?वेदान्तसङ्ग्रहRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेदान्तसङ्ग्रहः | वेदान्तसङ्ग्रहौ | वेदान्तसङ्ग्रहाः |
सम्बोधनम् | वेदान्तसङ्ग्रह | वेदान्तसङ्ग्रहौ | वेदान्तसङ्ग्रहाः |
द्वितीया | वेदान्तसङ्ग्रहम् | वेदान्तसङ्ग्रहौ | वेदान्तसङ्ग्रहान् |
तृतीया | वेदान्तसङ्ग्रहेण | वेदान्तसङ्ग्रहाभ्याम् | वेदान्तसङ्ग्रहैः वेदान्तसङ्ग्रहेभिः |
चतुर्थी | वेदान्तसङ्ग्रहाय | वेदान्तसङ्ग्रहाभ्याम् | वेदान्तसङ्ग्रहेभ्यः |
पञ्चमी | वेदान्तसङ्ग्रहात् | वेदान्तसङ्ग्रहाभ्याम् | वेदान्तसङ्ग्रहेभ्यः |
षष्ठी | वेदान्तसङ्ग्रहस्य | वेदान्तसङ्ग्रहयोः | वेदान्तसङ्ग्रहाणाम् |
सप्तमी | वेदान्तसङ्ग्रहे | वेदान्तसङ्ग्रहयोः | वेदान्तसङ्ग्रहेषु |