सुबन्तावली ?वेदान्तरत्नमञ्जूषा

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तरत्नमञ्जूषा वेदान्तरत्नमञ्जूषे वेदान्तरत्नमञ्जूषाः
सम्बोधनम्वेदान्तरत्नमञ्जूषे वेदान्तरत्नमञ्जूषे वेदान्तरत्नमञ्जूषाः
द्वितीयावेदान्तरत्नमञ्जूषाम् वेदान्तरत्नमञ्जूषे वेदान्तरत्नमञ्जूषाः
तृतीयावेदान्तरत्नमञ्जूषया वेदान्तरत्नमञ्जूषाभ्याम् वेदान्तरत्नमञ्जूषाभिः
चतुर्थीवेदान्तरत्नमञ्जूषायै वेदान्तरत्नमञ्जूषाभ्याम् वेदान्तरत्नमञ्जूषाभ्यः
पञ्चमीवेदान्तरत्नमञ्जूषायाः वेदान्तरत्नमञ्जूषाभ्याम् वेदान्तरत्नमञ्जूषाभ्यः
षष्ठीवेदान्तरत्नमञ्जूषायाः वेदान्तरत्नमञ्जूषयोः वेदान्तरत्नमञ्जूषाणाम्
सप्तमीवेदान्तरत्नमञ्जूषायाम् वेदान्तरत्नमञ्जूषयोः वेदान्तरत्नमञ्जूषासु

अव्यय ॰वेदान्तरत्नमञ्जूषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria