सुबन्तावली ?वेदान्तप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तप्रदीपः वेदान्तप्रदीपौ वेदान्तप्रदीपाः
सम्बोधनम्वेदान्तप्रदीप वेदान्तप्रदीपौ वेदान्तप्रदीपाः
द्वितीयावेदान्तप्रदीपम् वेदान्तप्रदीपौ वेदान्तप्रदीपान्
तृतीयावेदान्तप्रदीपेन वेदान्तप्रदीपाभ्याम् वेदान्तप्रदीपैः वेदान्तप्रदीपेभिः
चतुर्थीवेदान्तप्रदीपाय वेदान्तप्रदीपाभ्याम् वेदान्तप्रदीपेभ्यः
पञ्चमीवेदान्तप्रदीपात् वेदान्तप्रदीपाभ्याम् वेदान्तप्रदीपेभ्यः
षष्ठीवेदान्तप्रदीपस्य वेदान्तप्रदीपयोः वेदान्तप्रदीपानाम्
सप्तमीवेदान्तप्रदीपे वेदान्तप्रदीपयोः वेदान्तप्रदीपेषु

समास वेदान्तप्रदीप

अव्यय ॰वेदान्तप्रदीपम् ॰वेदान्तप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria