सुबन्तावली ?वेदान्तप्रदीपRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | वेदान्तप्रदीपः | वेदान्तप्रदीपौ | वेदान्तप्रदीपाः |
सम्बोधनम् | वेदान्तप्रदीप | वेदान्तप्रदीपौ | वेदान्तप्रदीपाः |
द्वितीया | वेदान्तप्रदीपम् | वेदान्तप्रदीपौ | वेदान्तप्रदीपान् |
तृतीया | वेदान्तप्रदीपेन | वेदान्तप्रदीपाभ्याम् | वेदान्तप्रदीपैः वेदान्तप्रदीपेभिः |
चतुर्थी | वेदान्तप्रदीपाय | वेदान्तप्रदीपाभ्याम् | वेदान्तप्रदीपेभ्यः |
पञ्चमी | वेदान्तप्रदीपात् | वेदान्तप्रदीपाभ्याम् | वेदान्तप्रदीपेभ्यः |
षष्ठी | वेदान्तप्रदीपस्य | वेदान्तप्रदीपयोः | वेदान्तप्रदीपानाम् |
सप्तमी | वेदान्तप्रदीपे | वेदान्तप्रदीपयोः | वेदान्तप्रदीपेषु |