सुबन्तावली ?वेदान्तमङ्गलदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तमङ्गलदीपिका वेदान्तमङ्गलदीपिके वेदान्तमङ्गलदीपिकाः
सम्बोधनम्वेदान्तमङ्गलदीपिके वेदान्तमङ्गलदीपिके वेदान्तमङ्गलदीपिकाः
द्वितीयावेदान्तमङ्गलदीपिकाम् वेदान्तमङ्गलदीपिके वेदान्तमङ्गलदीपिकाः
तृतीयावेदान्तमङ्गलदीपिकया वेदान्तमङ्गलदीपिकाभ्याम् वेदान्तमङ्गलदीपिकाभिः
चतुर्थीवेदान्तमङ्गलदीपिकायै वेदान्तमङ्गलदीपिकाभ्याम् वेदान्तमङ्गलदीपिकाभ्यः
पञ्चमीवेदान्तमङ्गलदीपिकायाः वेदान्तमङ्गलदीपिकाभ्याम् वेदान्तमङ्गलदीपिकाभ्यः
षष्ठीवेदान्तमङ्गलदीपिकायाः वेदान्तमङ्गलदीपिकयोः वेदान्तमङ्गलदीपिकानाम्
सप्तमीवेदान्तमङ्गलदीपिकायाम् वेदान्तमङ्गलदीपिकयोः वेदान्तमङ्गलदीपिकासु

अव्यय ॰वेदान्तमङ्गलदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria