सुबन्तावली ?वेदान्तकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तकौस्तुभः वेदान्तकौस्तुभौ वेदान्तकौस्तुभाः
सम्बोधनम्वेदान्तकौस्तुभ वेदान्तकौस्तुभौ वेदान्तकौस्तुभाः
द्वितीयावेदान्तकौस्तुभम् वेदान्तकौस्तुभौ वेदान्तकौस्तुभान्
तृतीयावेदान्तकौस्तुभेन वेदान्तकौस्तुभाभ्याम् वेदान्तकौस्तुभैः वेदान्तकौस्तुभेभिः
चतुर्थीवेदान्तकौस्तुभाय वेदान्तकौस्तुभाभ्याम् वेदान्तकौस्तुभेभ्यः
पञ्चमीवेदान्तकौस्तुभात् वेदान्तकौस्तुभाभ्याम् वेदान्तकौस्तुभेभ्यः
षष्ठीवेदान्तकौस्तुभस्य वेदान्तकौस्तुभयोः वेदान्तकौस्तुभानाम्
सप्तमीवेदान्तकौस्तुभे वेदान्तकौस्तुभयोः वेदान्तकौस्तुभेषु

समास वेदान्तकौस्तुभ

अव्यय ॰वेदान्तकौस्तुभम् ॰वेदान्तकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria