सुबन्तावली ?वेदान्तकल्पतरुपरिमल

Roma

पुमान्एकद्विबहु
प्रथमावेदान्तकल्पतरुपरिमलः वेदान्तकल्पतरुपरिमलौ वेदान्तकल्पतरुपरिमलाः
सम्बोधनम्वेदान्तकल्पतरुपरिमल वेदान्तकल्पतरुपरिमलौ वेदान्तकल्पतरुपरिमलाः
द्वितीयावेदान्तकल्पतरुपरिमलम् वेदान्तकल्पतरुपरिमलौ वेदान्तकल्पतरुपरिमलान्
तृतीयावेदान्तकल्पतरुपरिमलेन वेदान्तकल्पतरुपरिमलाभ्याम् वेदान्तकल्पतरुपरिमलैः वेदान्तकल्पतरुपरिमलेभिः
चतुर्थीवेदान्तकल्पतरुपरिमलाय वेदान्तकल्पतरुपरिमलाभ्याम् वेदान्तकल्पतरुपरिमलेभ्यः
पञ्चमीवेदान्तकल्पतरुपरिमलात् वेदान्तकल्पतरुपरिमलाभ्याम् वेदान्तकल्पतरुपरिमलेभ्यः
षष्ठीवेदान्तकल्पतरुपरिमलस्य वेदान्तकल्पतरुपरिमलयोः वेदान्तकल्पतरुपरिमलानाम्
सप्तमीवेदान्तकल्पतरुपरिमले वेदान्तकल्पतरुपरिमलयोः वेदान्तकल्पतरुपरिमलेषु

समास वेदान्तकल्पतरुपरिमल

अव्यय ॰वेदान्तकल्पतरुपरिमलम् ॰वेदान्तकल्पतरुपरिमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria