सुबन्तावली ?वेदान्तकल्पलतिका

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्तकल्पलतिका वेदान्तकल्पलतिके वेदान्तकल्पलतिकाः
सम्बोधनम्वेदान्तकल्पलतिके वेदान्तकल्पलतिके वेदान्तकल्पलतिकाः
द्वितीयावेदान्तकल्पलतिकाम् वेदान्तकल्पलतिके वेदान्तकल्पलतिकाः
तृतीयावेदान्तकल्पलतिकया वेदान्तकल्पलतिकाभ्याम् वेदान्तकल्पलतिकाभिः
चतुर्थीवेदान्तकल्पलतिकायै वेदान्तकल्पलतिकाभ्याम् वेदान्तकल्पलतिकाभ्यः
पञ्चमीवेदान्तकल्पलतिकायाः वेदान्तकल्पलतिकाभ्याम् वेदान्तकल्पलतिकाभ्यः
षष्ठीवेदान्तकल्पलतिकायाः वेदान्तकल्पलतिकयोः वेदान्तकल्पलतिकानाम्
सप्तमीवेदान्तकल्पलतिकायाम् वेदान्तकल्पलतिकयोः वेदान्तकल्पलतिकासु

अव्यय ॰वेदान्तकल्पलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria