सुबन्तावली ?वेदान्ताचार्यविग्रहध्यानपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमावेदान्ताचार्यविग्रहध्यानपद्धतिः वेदान्ताचार्यविग्रहध्यानपद्धती वेदान्ताचार्यविग्रहध्यानपद्धतयः
सम्बोधनम्वेदान्ताचार्यविग्रहध्यानपद्धते वेदान्ताचार्यविग्रहध्यानपद्धती वेदान्ताचार्यविग्रहध्यानपद्धतयः
द्वितीयावेदान्ताचार्यविग्रहध्यानपद्धतिम् वेदान्ताचार्यविग्रहध्यानपद्धती वेदान्ताचार्यविग्रहध्यानपद्धतीः
तृतीयावेदान्ताचार्यविग्रहध्यानपद्धत्या वेदान्ताचार्यविग्रहध्यानपद्धतिभ्याम् वेदान्ताचार्यविग्रहध्यानपद्धतिभिः
चतुर्थीवेदान्ताचार्यविग्रहध्यानपद्धत्यै वेदान्ताचार्यविग्रहध्यानपद्धतये वेदान्ताचार्यविग्रहध्यानपद्धतिभ्याम् वेदान्ताचार्यविग्रहध्यानपद्धतिभ्यः
पञ्चमीवेदान्ताचार्यविग्रहध्यानपद्धत्याः वेदान्ताचार्यविग्रहध्यानपद्धतेः वेदान्ताचार्यविग्रहध्यानपद्धतिभ्याम् वेदान्ताचार्यविग्रहध्यानपद्धतिभ्यः
षष्ठीवेदान्ताचार्यविग्रहध्यानपद्धत्याः वेदान्ताचार्यविग्रहध्यानपद्धतेः वेदान्ताचार्यविग्रहध्यानपद्धत्योः वेदान्ताचार्यविग्रहध्यानपद्धतीनाम्
सप्तमीवेदान्ताचार्यविग्रहध्यानपद्धत्याम् वेदान्ताचार्यविग्रहध्यानपद्धतौ वेदान्ताचार्यविग्रहध्यानपद्धत्योः वेदान्ताचार्यविग्रहध्यानपद्धतिषु

समास वेदान्ताचार्यविग्रहध्यानपद्धति

अव्यय ॰वेदान्ताचार्यविग्रहध्यानपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria