सुबन्तावली ?वेदान्ताचार्य

Roma

पुमान्एकद्विबहु
प्रथमावेदान्ताचार्यः वेदान्ताचार्यौ वेदान्ताचार्याः
सम्बोधनम्वेदान्ताचार्य वेदान्ताचार्यौ वेदान्ताचार्याः
द्वितीयावेदान्ताचार्यम् वेदान्ताचार्यौ वेदान्ताचार्यान्
तृतीयावेदान्ताचार्येण वेदान्ताचार्याभ्याम् वेदान्ताचार्यैः वेदान्ताचार्येभिः
चतुर्थीवेदान्ताचार्याय वेदान्ताचार्याभ्याम् वेदान्ताचार्येभ्यः
पञ्चमीवेदान्ताचार्यात् वेदान्ताचार्याभ्याम् वेदान्ताचार्येभ्यः
षष्ठीवेदान्ताचार्यस्य वेदान्ताचार्ययोः वेदान्ताचार्याणाम्
सप्तमीवेदान्ताचार्ये वेदान्ताचार्ययोः वेदान्ताचार्येषु

समास वेदान्ताचार्य

अव्यय ॰वेदान्ताचार्यम् ॰वेदान्ताचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria