Declension table of ?vedādhyāyī

Deva

FeminineSingularDualPlural
Nominativevedādhyāyī vedādhyāyyau vedādhyāyyaḥ
Vocativevedādhyāyi vedādhyāyyau vedādhyāyyaḥ
Accusativevedādhyāyīm vedādhyāyyau vedādhyāyīḥ
Instrumentalvedādhyāyyā vedādhyāyībhyām vedādhyāyībhiḥ
Dativevedādhyāyyai vedādhyāyībhyām vedādhyāyībhyaḥ
Ablativevedādhyāyyāḥ vedādhyāyībhyām vedādhyāyībhyaḥ
Genitivevedādhyāyyāḥ vedādhyāyyoḥ vedādhyāyīnām
Locativevedādhyāyyām vedādhyāyyoḥ vedādhyāyīṣu

Compound vedādhyāyi - vedādhyāyī -

Adverb -vedādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria