Declension table of vedādhikāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vedādhikāraḥ | vedādhikārau | vedādhikārāḥ |
Vocative | vedādhikāra | vedādhikārau | vedādhikārāḥ |
Accusative | vedādhikāram | vedādhikārau | vedādhikārān |
Instrumental | vedādhikāreṇa | vedādhikārābhyām | vedādhikāraiḥ vedādhikārebhiḥ |
Dative | vedādhikārāya | vedādhikārābhyām | vedādhikārebhyaḥ |
Ablative | vedādhikārāt | vedādhikārābhyām | vedādhikārebhyaḥ |
Genitive | vedādhikārasya | vedādhikārayoḥ | vedādhikārāṇām |
Locative | vedādhikāre | vedādhikārayoḥ | vedādhikāreṣu |