Declension table of vedādhikāra

Deva

MasculineSingularDualPlural
Nominativevedādhikāraḥ vedādhikārau vedādhikārāḥ
Vocativevedādhikāra vedādhikārau vedādhikārāḥ
Accusativevedādhikāram vedādhikārau vedādhikārān
Instrumentalvedādhikāreṇa vedādhikārābhyām vedādhikāraiḥ vedādhikārebhiḥ
Dativevedādhikārāya vedādhikārābhyām vedādhikārebhyaḥ
Ablativevedādhikārāt vedādhikārābhyām vedādhikārebhyaḥ
Genitivevedādhikārasya vedādhikārayoḥ vedādhikārāṇām
Locativevedādhikāre vedādhikārayoḥ vedādhikāreṣu

Compound vedādhikāra -

Adverb -vedādhikāram -vedādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria