Declension table of ?vecyamāna

Deva

NeuterSingularDualPlural
Nominativevecyamānam vecyamāne vecyamānāni
Vocativevecyamāna vecyamāne vecyamānāni
Accusativevecyamānam vecyamāne vecyamānāni
Instrumentalvecyamānena vecyamānābhyām vecyamānaiḥ
Dativevecyamānāya vecyamānābhyām vecyamānebhyaḥ
Ablativevecyamānāt vecyamānābhyām vecyamānebhyaḥ
Genitivevecyamānasya vecyamānayoḥ vecyamānānām
Locativevecyamāne vecyamānayoḥ vecyamāneṣu

Compound vecyamāna -

Adverb -vecyamānam -vecyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria