Declension table of ?vecyamāna

Deva

MasculineSingularDualPlural
Nominativevecyamānaḥ vecyamānau vecyamānāḥ
Vocativevecyamāna vecyamānau vecyamānāḥ
Accusativevecyamānam vecyamānau vecyamānān
Instrumentalvecyamānena vecyamānābhyām vecyamānaiḥ vecyamānebhiḥ
Dativevecyamānāya vecyamānābhyām vecyamānebhyaḥ
Ablativevecyamānāt vecyamānābhyām vecyamānebhyaḥ
Genitivevecyamānasya vecyamānayoḥ vecyamānānām
Locativevecyamāne vecyamānayoḥ vecyamāneṣu

Compound vecyamāna -

Adverb -vecyamānam -vecyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria