Declension table of ?vecitavatī

Deva

FeminineSingularDualPlural
Nominativevecitavatī vecitavatyau vecitavatyaḥ
Vocativevecitavati vecitavatyau vecitavatyaḥ
Accusativevecitavatīm vecitavatyau vecitavatīḥ
Instrumentalvecitavatyā vecitavatībhyām vecitavatībhiḥ
Dativevecitavatyai vecitavatībhyām vecitavatībhyaḥ
Ablativevecitavatyāḥ vecitavatībhyām vecitavatībhyaḥ
Genitivevecitavatyāḥ vecitavatyoḥ vecitavatīnām
Locativevecitavatyām vecitavatyoḥ vecitavatīṣu

Compound vecitavati - vecitavatī -

Adverb -vecitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria