Declension table of ?vecitavat

Deva

NeuterSingularDualPlural
Nominativevecitavat vecitavantī vecitavatī vecitavanti
Vocativevecitavat vecitavantī vecitavatī vecitavanti
Accusativevecitavat vecitavantī vecitavatī vecitavanti
Instrumentalvecitavatā vecitavadbhyām vecitavadbhiḥ
Dativevecitavate vecitavadbhyām vecitavadbhyaḥ
Ablativevecitavataḥ vecitavadbhyām vecitavadbhyaḥ
Genitivevecitavataḥ vecitavatoḥ vecitavatām
Locativevecitavati vecitavatoḥ vecitavatsu

Adverb -vecitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria