Declension table of ?vecitavat

Deva

MasculineSingularDualPlural
Nominativevecitavān vecitavantau vecitavantaḥ
Vocativevecitavan vecitavantau vecitavantaḥ
Accusativevecitavantam vecitavantau vecitavataḥ
Instrumentalvecitavatā vecitavadbhyām vecitavadbhiḥ
Dativevecitavate vecitavadbhyām vecitavadbhyaḥ
Ablativevecitavataḥ vecitavadbhyām vecitavadbhyaḥ
Genitivevecitavataḥ vecitavatoḥ vecitavatām
Locativevecitavati vecitavatoḥ vecitavatsu

Compound vecitavat -

Adverb -vecitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria