Declension table of ?vecita

Deva

NeuterSingularDualPlural
Nominativevecitam vecite vecitāni
Vocativevecita vecite vecitāni
Accusativevecitam vecite vecitāni
Instrumentalvecitena vecitābhyām vecitaiḥ
Dativevecitāya vecitābhyām vecitebhyaḥ
Ablativevecitāt vecitābhyām vecitebhyaḥ
Genitivevecitasya vecitayoḥ vecitānām
Locativevecite vecitayoḥ veciteṣu

Compound vecita -

Adverb -vecitam -vecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria