Declension table of ?vechyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechyamānam | vechyamāne | vechyamānāni |
Vocative | vechyamāna | vechyamāne | vechyamānāni |
Accusative | vechyamānam | vechyamāne | vechyamānāni |
Instrumental | vechyamānena | vechyamānābhyām | vechyamānaiḥ |
Dative | vechyamānāya | vechyamānābhyām | vechyamānebhyaḥ |
Ablative | vechyamānāt | vechyamānābhyām | vechyamānebhyaḥ |
Genitive | vechyamānasya | vechyamānayoḥ | vechyamānānām |
Locative | vechyamāne | vechyamānayoḥ | vechyamāneṣu |