Declension table of ?vechyamāna

Deva

NeuterSingularDualPlural
Nominativevechyamānam vechyamāne vechyamānāni
Vocativevechyamāna vechyamāne vechyamānāni
Accusativevechyamānam vechyamāne vechyamānāni
Instrumentalvechyamānena vechyamānābhyām vechyamānaiḥ
Dativevechyamānāya vechyamānābhyām vechyamānebhyaḥ
Ablativevechyamānāt vechyamānābhyām vechyamānebhyaḥ
Genitivevechyamānasya vechyamānayoḥ vechyamānānām
Locativevechyamāne vechyamānayoḥ vechyamāneṣu

Compound vechyamāna -

Adverb -vechyamānam -vechyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria