Declension table of ?vechitavat

Deva

NeuterSingularDualPlural
Nominativevechitavat vechitavantī vechitavatī vechitavanti
Vocativevechitavat vechitavantī vechitavatī vechitavanti
Accusativevechitavat vechitavantī vechitavatī vechitavanti
Instrumentalvechitavatā vechitavadbhyām vechitavadbhiḥ
Dativevechitavate vechitavadbhyām vechitavadbhyaḥ
Ablativevechitavataḥ vechitavadbhyām vechitavadbhyaḥ
Genitivevechitavataḥ vechitavatoḥ vechitavatām
Locativevechitavati vechitavatoḥ vechitavatsu

Adverb -vechitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria