Declension table of ?vechitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechitavān | vechitavantau | vechitavantaḥ |
Vocative | vechitavan | vechitavantau | vechitavantaḥ |
Accusative | vechitavantam | vechitavantau | vechitavataḥ |
Instrumental | vechitavatā | vechitavadbhyām | vechitavadbhiḥ |
Dative | vechitavate | vechitavadbhyām | vechitavadbhyaḥ |
Ablative | vechitavataḥ | vechitavadbhyām | vechitavadbhyaḥ |
Genitive | vechitavataḥ | vechitavatoḥ | vechitavatām |
Locative | vechitavati | vechitavatoḥ | vechitavatsu |