Declension table of ?vechayitavyā

Deva

FeminineSingularDualPlural
Nominativevechayitavyā vechayitavye vechayitavyāḥ
Vocativevechayitavye vechayitavye vechayitavyāḥ
Accusativevechayitavyām vechayitavye vechayitavyāḥ
Instrumentalvechayitavyayā vechayitavyābhyām vechayitavyābhiḥ
Dativevechayitavyāyai vechayitavyābhyām vechayitavyābhyaḥ
Ablativevechayitavyāyāḥ vechayitavyābhyām vechayitavyābhyaḥ
Genitivevechayitavyāyāḥ vechayitavyayoḥ vechayitavyānām
Locativevechayitavyāyām vechayitavyayoḥ vechayitavyāsu

Adverb -vechayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria