Declension table of ?vechayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayitavyā | vechayitavye | vechayitavyāḥ |
Vocative | vechayitavye | vechayitavye | vechayitavyāḥ |
Accusative | vechayitavyām | vechayitavye | vechayitavyāḥ |
Instrumental | vechayitavyayā | vechayitavyābhyām | vechayitavyābhiḥ |
Dative | vechayitavyāyai | vechayitavyābhyām | vechayitavyābhyaḥ |
Ablative | vechayitavyāyāḥ | vechayitavyābhyām | vechayitavyābhyaḥ |
Genitive | vechayitavyāyāḥ | vechayitavyayoḥ | vechayitavyānām |
Locative | vechayitavyāyām | vechayitavyayoḥ | vechayitavyāsu |