Declension table of ?vechayitavya

Deva

NeuterSingularDualPlural
Nominativevechayitavyam vechayitavye vechayitavyāni
Vocativevechayitavya vechayitavye vechayitavyāni
Accusativevechayitavyam vechayitavye vechayitavyāni
Instrumentalvechayitavyena vechayitavyābhyām vechayitavyaiḥ
Dativevechayitavyāya vechayitavyābhyām vechayitavyebhyaḥ
Ablativevechayitavyāt vechayitavyābhyām vechayitavyebhyaḥ
Genitivevechayitavyasya vechayitavyayoḥ vechayitavyānām
Locativevechayitavye vechayitavyayoḥ vechayitavyeṣu

Compound vechayitavya -

Adverb -vechayitavyam -vechayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria