Declension table of ?vechayiṣyat

Deva

NeuterSingularDualPlural
Nominativevechayiṣyat vechayiṣyantī vechayiṣyatī vechayiṣyanti
Vocativevechayiṣyat vechayiṣyantī vechayiṣyatī vechayiṣyanti
Accusativevechayiṣyat vechayiṣyantī vechayiṣyatī vechayiṣyanti
Instrumentalvechayiṣyatā vechayiṣyadbhyām vechayiṣyadbhiḥ
Dativevechayiṣyate vechayiṣyadbhyām vechayiṣyadbhyaḥ
Ablativevechayiṣyataḥ vechayiṣyadbhyām vechayiṣyadbhyaḥ
Genitivevechayiṣyataḥ vechayiṣyatoḥ vechayiṣyatām
Locativevechayiṣyati vechayiṣyatoḥ vechayiṣyatsu

Adverb -vechayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria