Declension table of ?vechayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayiṣyamāṇā | vechayiṣyamāṇe | vechayiṣyamāṇāḥ |
Vocative | vechayiṣyamāṇe | vechayiṣyamāṇe | vechayiṣyamāṇāḥ |
Accusative | vechayiṣyamāṇām | vechayiṣyamāṇe | vechayiṣyamāṇāḥ |
Instrumental | vechayiṣyamāṇayā | vechayiṣyamāṇābhyām | vechayiṣyamāṇābhiḥ |
Dative | vechayiṣyamāṇāyai | vechayiṣyamāṇābhyām | vechayiṣyamāṇābhyaḥ |
Ablative | vechayiṣyamāṇāyāḥ | vechayiṣyamāṇābhyām | vechayiṣyamāṇābhyaḥ |
Genitive | vechayiṣyamāṇāyāḥ | vechayiṣyamāṇayoḥ | vechayiṣyamāṇānām |
Locative | vechayiṣyamāṇāyām | vechayiṣyamāṇayoḥ | vechayiṣyamāṇāsu |