Declension table of ?vechayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevechayiṣyamāṇā vechayiṣyamāṇe vechayiṣyamāṇāḥ
Vocativevechayiṣyamāṇe vechayiṣyamāṇe vechayiṣyamāṇāḥ
Accusativevechayiṣyamāṇām vechayiṣyamāṇe vechayiṣyamāṇāḥ
Instrumentalvechayiṣyamāṇayā vechayiṣyamāṇābhyām vechayiṣyamāṇābhiḥ
Dativevechayiṣyamāṇāyai vechayiṣyamāṇābhyām vechayiṣyamāṇābhyaḥ
Ablativevechayiṣyamāṇāyāḥ vechayiṣyamāṇābhyām vechayiṣyamāṇābhyaḥ
Genitivevechayiṣyamāṇāyāḥ vechayiṣyamāṇayoḥ vechayiṣyamāṇānām
Locativevechayiṣyamāṇāyām vechayiṣyamāṇayoḥ vechayiṣyamāṇāsu

Adverb -vechayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria