Declension table of ?vechayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevechayiṣyamāṇam vechayiṣyamāṇe vechayiṣyamāṇāni
Vocativevechayiṣyamāṇa vechayiṣyamāṇe vechayiṣyamāṇāni
Accusativevechayiṣyamāṇam vechayiṣyamāṇe vechayiṣyamāṇāni
Instrumentalvechayiṣyamāṇena vechayiṣyamāṇābhyām vechayiṣyamāṇaiḥ
Dativevechayiṣyamāṇāya vechayiṣyamāṇābhyām vechayiṣyamāṇebhyaḥ
Ablativevechayiṣyamāṇāt vechayiṣyamāṇābhyām vechayiṣyamāṇebhyaḥ
Genitivevechayiṣyamāṇasya vechayiṣyamāṇayoḥ vechayiṣyamāṇānām
Locativevechayiṣyamāṇe vechayiṣyamāṇayoḥ vechayiṣyamāṇeṣu

Compound vechayiṣyamāṇa -

Adverb -vechayiṣyamāṇam -vechayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria