Declension table of ?vechayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevechayiṣyamāṇaḥ vechayiṣyamāṇau vechayiṣyamāṇāḥ
Vocativevechayiṣyamāṇa vechayiṣyamāṇau vechayiṣyamāṇāḥ
Accusativevechayiṣyamāṇam vechayiṣyamāṇau vechayiṣyamāṇān
Instrumentalvechayiṣyamāṇena vechayiṣyamāṇābhyām vechayiṣyamāṇaiḥ vechayiṣyamāṇebhiḥ
Dativevechayiṣyamāṇāya vechayiṣyamāṇābhyām vechayiṣyamāṇebhyaḥ
Ablativevechayiṣyamāṇāt vechayiṣyamāṇābhyām vechayiṣyamāṇebhyaḥ
Genitivevechayiṣyamāṇasya vechayiṣyamāṇayoḥ vechayiṣyamāṇānām
Locativevechayiṣyamāṇe vechayiṣyamāṇayoḥ vechayiṣyamāṇeṣu

Compound vechayiṣyamāṇa -

Adverb -vechayiṣyamāṇam -vechayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria