Declension table of ?vechayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayan | vechayantau | vechayantaḥ |
Vocative | vechayan | vechayantau | vechayantaḥ |
Accusative | vechayantam | vechayantau | vechayataḥ |
Instrumental | vechayatā | vechayadbhyām | vechayadbhiḥ |
Dative | vechayate | vechayadbhyām | vechayadbhyaḥ |
Ablative | vechayataḥ | vechayadbhyām | vechayadbhyaḥ |
Genitive | vechayataḥ | vechayatoḥ | vechayatām |
Locative | vechayati | vechayatoḥ | vechayatsu |