Declension table of ?vechayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayantī | vechayantyau | vechayantyaḥ |
Vocative | vechayanti | vechayantyau | vechayantyaḥ |
Accusative | vechayantīm | vechayantyau | vechayantīḥ |
Instrumental | vechayantyā | vechayantībhyām | vechayantībhiḥ |
Dative | vechayantyai | vechayantībhyām | vechayantībhyaḥ |
Ablative | vechayantyāḥ | vechayantībhyām | vechayantībhyaḥ |
Genitive | vechayantyāḥ | vechayantyoḥ | vechayantīnām |
Locative | vechayantyām | vechayantyoḥ | vechayantīṣu |