Declension table of ?vechayantī

Deva

FeminineSingularDualPlural
Nominativevechayantī vechayantyau vechayantyaḥ
Vocativevechayanti vechayantyau vechayantyaḥ
Accusativevechayantīm vechayantyau vechayantīḥ
Instrumentalvechayantyā vechayantībhyām vechayantībhiḥ
Dativevechayantyai vechayantībhyām vechayantībhyaḥ
Ablativevechayantyāḥ vechayantībhyām vechayantībhyaḥ
Genitivevechayantyāḥ vechayantyoḥ vechayantīnām
Locativevechayantyām vechayantyoḥ vechayantīṣu

Compound vechayanti - vechayantī -

Adverb -vechayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria