Declension table of ?vechayamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayamānā | vechayamāne | vechayamānāḥ |
Vocative | vechayamāne | vechayamāne | vechayamānāḥ |
Accusative | vechayamānām | vechayamāne | vechayamānāḥ |
Instrumental | vechayamānayā | vechayamānābhyām | vechayamānābhiḥ |
Dative | vechayamānāyai | vechayamānābhyām | vechayamānābhyaḥ |
Ablative | vechayamānāyāḥ | vechayamānābhyām | vechayamānābhyaḥ |
Genitive | vechayamānāyāḥ | vechayamānayoḥ | vechayamānānām |
Locative | vechayamānāyām | vechayamānayoḥ | vechayamānāsu |