Declension table of ?vechayamānā

Deva

FeminineSingularDualPlural
Nominativevechayamānā vechayamāne vechayamānāḥ
Vocativevechayamāne vechayamāne vechayamānāḥ
Accusativevechayamānām vechayamāne vechayamānāḥ
Instrumentalvechayamānayā vechayamānābhyām vechayamānābhiḥ
Dativevechayamānāyai vechayamānābhyām vechayamānābhyaḥ
Ablativevechayamānāyāḥ vechayamānābhyām vechayamānābhyaḥ
Genitivevechayamānāyāḥ vechayamānayoḥ vechayamānānām
Locativevechayamānāyām vechayamānayoḥ vechayamānāsu

Adverb -vechayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria