Declension table of ?vechayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayamānam | vechayamāne | vechayamānāni |
Vocative | vechayamāna | vechayamāne | vechayamānāni |
Accusative | vechayamānam | vechayamāne | vechayamānāni |
Instrumental | vechayamānena | vechayamānābhyām | vechayamānaiḥ |
Dative | vechayamānāya | vechayamānābhyām | vechayamānebhyaḥ |
Ablative | vechayamānāt | vechayamānābhyām | vechayamānebhyaḥ |
Genitive | vechayamānasya | vechayamānayoḥ | vechayamānānām |
Locative | vechayamāne | vechayamānayoḥ | vechayamāneṣu |