Declension table of ?vechayamāna

Deva

NeuterSingularDualPlural
Nominativevechayamānam vechayamāne vechayamānāni
Vocativevechayamāna vechayamāne vechayamānāni
Accusativevechayamānam vechayamāne vechayamānāni
Instrumentalvechayamānena vechayamānābhyām vechayamānaiḥ
Dativevechayamānāya vechayamānābhyām vechayamānebhyaḥ
Ablativevechayamānāt vechayamānābhyām vechayamānebhyaḥ
Genitivevechayamānasya vechayamānayoḥ vechayamānānām
Locativevechayamāne vechayamānayoḥ vechayamāneṣu

Compound vechayamāna -

Adverb -vechayamānam -vechayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria