Declension table of ?vechayamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechayamānaḥ | vechayamānau | vechayamānāḥ |
Vocative | vechayamāna | vechayamānau | vechayamānāḥ |
Accusative | vechayamānam | vechayamānau | vechayamānān |
Instrumental | vechayamānena | vechayamānābhyām | vechayamānaiḥ vechayamānebhiḥ |
Dative | vechayamānāya | vechayamānābhyām | vechayamānebhyaḥ |
Ablative | vechayamānāt | vechayamānābhyām | vechayamānebhyaḥ |
Genitive | vechayamānasya | vechayamānayoḥ | vechayamānānām |
Locative | vechayamāne | vechayamānayoḥ | vechayamāneṣu |