Declension table of ?vechanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vechanīyā | vechanīye | vechanīyāḥ |
Vocative | vechanīye | vechanīye | vechanīyāḥ |
Accusative | vechanīyām | vechanīye | vechanīyāḥ |
Instrumental | vechanīyayā | vechanīyābhyām | vechanīyābhiḥ |
Dative | vechanīyāyai | vechanīyābhyām | vechanīyābhyaḥ |
Ablative | vechanīyāyāḥ | vechanīyābhyām | vechanīyābhyaḥ |
Genitive | vechanīyāyāḥ | vechanīyayoḥ | vechanīyānām |
Locative | vechanīyāyām | vechanīyayoḥ | vechanīyāsu |