Declension table of ?vechanīya

Deva

NeuterSingularDualPlural
Nominativevechanīyam vechanīye vechanīyāni
Vocativevechanīya vechanīye vechanīyāni
Accusativevechanīyam vechanīye vechanīyāni
Instrumentalvechanīyena vechanīyābhyām vechanīyaiḥ
Dativevechanīyāya vechanīyābhyām vechanīyebhyaḥ
Ablativevechanīyāt vechanīyābhyām vechanīyebhyaḥ
Genitivevechanīyasya vechanīyayoḥ vechanīyānām
Locativevechanīye vechanīyayoḥ vechanīyeṣu

Compound vechanīya -

Adverb -vechanīyam -vechanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria