Declension table of ?vecayitavya

Deva

NeuterSingularDualPlural
Nominativevecayitavyam vecayitavye vecayitavyāni
Vocativevecayitavya vecayitavye vecayitavyāni
Accusativevecayitavyam vecayitavye vecayitavyāni
Instrumentalvecayitavyena vecayitavyābhyām vecayitavyaiḥ
Dativevecayitavyāya vecayitavyābhyām vecayitavyebhyaḥ
Ablativevecayitavyāt vecayitavyābhyām vecayitavyebhyaḥ
Genitivevecayitavyasya vecayitavyayoḥ vecayitavyānām
Locativevecayitavye vecayitavyayoḥ vecayitavyeṣu

Compound vecayitavya -

Adverb -vecayitavyam -vecayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria