Declension table of ?vecayitavya

Deva

MasculineSingularDualPlural
Nominativevecayitavyaḥ vecayitavyau vecayitavyāḥ
Vocativevecayitavya vecayitavyau vecayitavyāḥ
Accusativevecayitavyam vecayitavyau vecayitavyān
Instrumentalvecayitavyena vecayitavyābhyām vecayitavyaiḥ vecayitavyebhiḥ
Dativevecayitavyāya vecayitavyābhyām vecayitavyebhyaḥ
Ablativevecayitavyāt vecayitavyābhyām vecayitavyebhyaḥ
Genitivevecayitavyasya vecayitavyayoḥ vecayitavyānām
Locativevecayitavye vecayitavyayoḥ vecayitavyeṣu

Compound vecayitavya -

Adverb -vecayitavyam -vecayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria