Declension table of ?vecayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevecayiṣyamāṇā vecayiṣyamāṇe vecayiṣyamāṇāḥ
Vocativevecayiṣyamāṇe vecayiṣyamāṇe vecayiṣyamāṇāḥ
Accusativevecayiṣyamāṇām vecayiṣyamāṇe vecayiṣyamāṇāḥ
Instrumentalvecayiṣyamāṇayā vecayiṣyamāṇābhyām vecayiṣyamāṇābhiḥ
Dativevecayiṣyamāṇāyai vecayiṣyamāṇābhyām vecayiṣyamāṇābhyaḥ
Ablativevecayiṣyamāṇāyāḥ vecayiṣyamāṇābhyām vecayiṣyamāṇābhyaḥ
Genitivevecayiṣyamāṇāyāḥ vecayiṣyamāṇayoḥ vecayiṣyamāṇānām
Locativevecayiṣyamāṇāyām vecayiṣyamāṇayoḥ vecayiṣyamāṇāsu

Adverb -vecayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria