Declension table of ?vecayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevecayiṣyamāṇam vecayiṣyamāṇe vecayiṣyamāṇāni
Vocativevecayiṣyamāṇa vecayiṣyamāṇe vecayiṣyamāṇāni
Accusativevecayiṣyamāṇam vecayiṣyamāṇe vecayiṣyamāṇāni
Instrumentalvecayiṣyamāṇena vecayiṣyamāṇābhyām vecayiṣyamāṇaiḥ
Dativevecayiṣyamāṇāya vecayiṣyamāṇābhyām vecayiṣyamāṇebhyaḥ
Ablativevecayiṣyamāṇāt vecayiṣyamāṇābhyām vecayiṣyamāṇebhyaḥ
Genitivevecayiṣyamāṇasya vecayiṣyamāṇayoḥ vecayiṣyamāṇānām
Locativevecayiṣyamāṇe vecayiṣyamāṇayoḥ vecayiṣyamāṇeṣu

Compound vecayiṣyamāṇa -

Adverb -vecayiṣyamāṇam -vecayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria