Declension table of ?vecayantī

Deva

FeminineSingularDualPlural
Nominativevecayantī vecayantyau vecayantyaḥ
Vocativevecayanti vecayantyau vecayantyaḥ
Accusativevecayantīm vecayantyau vecayantīḥ
Instrumentalvecayantyā vecayantībhyām vecayantībhiḥ
Dativevecayantyai vecayantībhyām vecayantībhyaḥ
Ablativevecayantyāḥ vecayantībhyām vecayantībhyaḥ
Genitivevecayantyāḥ vecayantyoḥ vecayantīnām
Locativevecayantyām vecayantyoḥ vecayantīṣu

Compound vecayanti - vecayantī -

Adverb -vecayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria