Declension table of ?vecayamāna

Deva

NeuterSingularDualPlural
Nominativevecayamānam vecayamāne vecayamānāni
Vocativevecayamāna vecayamāne vecayamānāni
Accusativevecayamānam vecayamāne vecayamānāni
Instrumentalvecayamānena vecayamānābhyām vecayamānaiḥ
Dativevecayamānāya vecayamānābhyām vecayamānebhyaḥ
Ablativevecayamānāt vecayamānābhyām vecayamānebhyaḥ
Genitivevecayamānasya vecayamānayoḥ vecayamānānām
Locativevecayamāne vecayamānayoḥ vecayamāneṣu

Compound vecayamāna -

Adverb -vecayamānam -vecayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria