Declension table of ?vecayamāna

Deva

MasculineSingularDualPlural
Nominativevecayamānaḥ vecayamānau vecayamānāḥ
Vocativevecayamāna vecayamānau vecayamānāḥ
Accusativevecayamānam vecayamānau vecayamānān
Instrumentalvecayamānena vecayamānābhyām vecayamānaiḥ vecayamānebhiḥ
Dativevecayamānāya vecayamānābhyām vecayamānebhyaḥ
Ablativevecayamānāt vecayamānābhyām vecayamānebhyaḥ
Genitivevecayamānasya vecayamānayoḥ vecayamānānām
Locativevecayamāne vecayamānayoḥ vecayamāneṣu

Compound vecayamāna -

Adverb -vecayamānam -vecayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria